Saturday, June 4, 2016

PROTECTION BY BHAERVI भैरवी कवच

BHAERVI SHIELD 
भैरवी कवच
CONCEPTS & EXTRACTS IN HINDUISM 
By :: Pt. Santosh Bhardwaj

dharmvidya.wordpress.com hindutv.wordpress.com jagatgurusantosh.wordpress.com 
santoshhastrekhashastr.wordpress.com bhagwatkathamrat.wordpress.com 
santoshkipathshala.blogspot.com santoshsuvichar.blogspot.com santoshkathasagar.blogspot.com bhartiyshiksha.blogspot.com santoshhindukosh.blogspot.com
 ॐ गं गणपतये नमः।
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्। 
गुणातीतं निराकारं स्वेच्छामयमनन्तजम्॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि॥[श्रीमद्भगवद्गीता 2.47]
भैरवी कवचस्यास्य सदाशिव ऋषि: स्मृत:; छंदोSनुष्टुब देवता च भैरवी भयनाशिनी। 
धर्मार्थ काम मोक्षेषु विनियोग: प्रकीर्तित:; 
हसरैं मे शिर: पातु भैरवी भयनाशिनी। 
हसकलरीं नेत्रंच हसरौश्च ललाटकम्; 
कुमारी सर्व्वगात्रे च वाराही उत्तरे तथा। 
पूर्व्वे च वैष्णवी देवी इंद्राणी मम दक्षिणे; 
दिग्विदिक्ष सर्व्वेत्रैवभैरवी सर्व्वेदावतु। 
इदं कवचमज्ञात्वा यो सिद्धिद्देवी भैरवीम; 
कल्पकोटिशतेनापि सिद्धिस्तस्य न जायते। 
 
Contents of these above mentioned blogs are covered under copyright and anti piracy laws. Republishing needs written permission from the author. ALL RIGHTS RESERVED WITH THE AUTHOR. 

No comments:

Post a Comment